B 321-2 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/2
Title: Meghadūta
Dimensions: 27.3 x 11.8 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. B 321-2 Inventory No. 38256

Title Meghadūtasaṭīka

Remarks a basic text by kālidāsa with a commentary (Saṃjīvanī) on it by Mallinātha Sūri

Author Kālidāsa, Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 11.8 cm

Folios 61

Lines per Folio 10–11

Foliation figures on the verso, in the left-hand margin under the abbreviation me. and in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the root text:»

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃgamitamahimā varṣabhogyena (!) bharttuḥ

(6) yakṣaś cakre janakatanayāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu 1 (fol. 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

mātāpitṛbhyāṃ jagato namo vāmāddhajānaye (!)

sadyo dakṣiṇadṛkpātasaṃkucadvāmadṛṣṭaye1

(2) aṃtarāyatimiropaśāṃtaye

śāṃtapāvanam aciṃtyavaibhavaṃ

tan naraṃ vapuṣi kuṃjaraṃ mukhe

manmahe kim api tuṃdilaṃ (3) mahaḥ2 (fol. 1v1–3)

āśīr namaskriyā vastunirdeśo vāpi tanmukham

it śāstrāt kāvyādau (6) vastunirdeśāt kathāṃ prastauti kaścid iti svādhikārāt svaniyogāt pramattaḥ anavahitaḥ pramā(7)do navadhānatety amaraḥ jugupsāvirāmapramādārthānām upasaṃkhyānam ity apādānatvāt paṃcamī ata (8) eva aparādhād dhetoḥ kāṃtāviraheṇa guruṇā durbhareṇa dustareṇety arthaḥ gurus tu gīṣpatau śreṣṭhe gurau pita(9)ri durbhara iti śabdārṇave (fol. 1v5–9)

«End of the root text:»

etat kṛtvā priyam anucitaṃ prārthanād ātmano me

sauhārddād vā vidhura iti vā mayy anukrośabuddhyā

iṣṭān deśā (!) (6) vicara jalada prāvṛṣā saṃbhṛtaśrīr

mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ 121 (fol. 61r5–6)

«End of the commentary text:»

evaṃ kṣaṇam api tatkālam api te na vidyutā kalātreṇeti (!) śeṣaḥ viprayogo viyogo mā bhūn māstu māṅi lu(9)ṅ ity āśiṣi luṅ

aṃtye kāvyasya nityatvāt kuryād āśiṣam uttamāṃ |

sarvatra vyāpyate vidvān nāyakecchānurūpi(10)ṇīṃ

iti sārasvatālaṃkāre darśanāt kāvyāṃte nāyakecchānurūpo yam āśīrvādaḥ prayukta ity anusaṃdheyaṃ 121 (fol. 61r8–10)

«Colophon of the root text:»

iti śrīmeghasaṃdūtakāvye uttameghaḥ (!) (fol. 61r6)

«Colophon of the commentary text:»

iti śrīpadavākyapramāṇapārāvārapārīṇadhurīṇaśrīmahāmahopādhyāyakolacalamallināthasūriviracitāyāṃ saṃjīvinyāṃ uttarameghaḥ ||     || (fol. 61r11)

Microfilm Details

Reel No. B 321/2

Date of Filming 13-07-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 45v–46r

Catalogued by BK

Date 27-07-2006

Bibliography