B 321-2 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/2
Title: Meghadūta
Dimensions: 27.3 x 11.8 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:
Reel No. B 321-2 Inventory No. 38256
Title Meghadūtasaṭīka
Remarks a basic text by kālidāsa with a commentary (Saṃjīvanī) on it by Mallinātha Sūri
Author Kālidāsa, Mallinātha Sūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.3 x 11.8 cm
Folios 61
Lines per Folio 10–11
Foliation figures on the verso, in the left-hand margin under the abbreviation me. and in the lower right-hand margin under the word rāma.
Place of Deposit NAK
Accession No. 4/1340
Manuscript Features
The commentary has been written above and below of the basic text.
Excerpts
«Beginning of the root text:»
kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃgamitamahimā varṣabhogyena (!) bharttuḥ
(6) yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu 1 (fol. 2r5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ
mātāpitṛbhyāṃ jagato namo vāmāddhajānaye (!)
sadyo dakṣiṇadṛkpātasaṃkucadvāmadṛṣṭaye1
(2) aṃtarāyatimiropaśāṃtaye
śāṃtapāvanam aciṃtyavaibhavaṃ
tan naraṃ vapuṣi kuṃjaraṃ mukhe
manmahe kim api tuṃdilaṃ (3) mahaḥ2 (fol. 1v1–3)
…
āśīr namaskriyā vastunirdeśo vāpi tanmukham
it śāstrāt kāvyādau (6) vastunirdeśāt kathāṃ prastauti kaścid iti svādhikārāt svaniyogāt pramattaḥ anavahitaḥ pramā(7)do navadhānatety amaraḥ jugupsāvirāmapramādārthānām upasaṃkhyānam ity apādānatvāt paṃcamī ata (8) eva aparādhād dhetoḥ kāṃtāviraheṇa guruṇā durbhareṇa dustareṇety arthaḥ gurus tu gīṣpatau śreṣṭhe gurau pita(9)ri durbhara iti śabdārṇave (fol. 1v5–9)
«End of the root text:»
etat kṛtvā priyam anucitaṃ prārthanād ātmano me
sauhārddād vā vidhura iti vā mayy anukrośabuddhyā
iṣṭān deśā (!) (6) vicara jalada prāvṛṣā saṃbhṛtaśrīr
mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ 121 (fol. 61r5–6)
«End of the commentary text:»
evaṃ kṣaṇam api tatkālam api te na vidyutā kalātreṇeti (!) śeṣaḥ viprayogo viyogo mā bhūn māstu māṅi lu(9)ṅ ity āśiṣi luṅ
aṃtye kāvyasya nityatvāt kuryād āśiṣam uttamāṃ |
sarvatra vyāpyate vidvān nāyakecchānurūpi(10)ṇīṃ
iti sārasvatālaṃkāre darśanāt kāvyāṃte nāyakecchānurūpo yam āśīrvādaḥ prayukta ity anusaṃdheyaṃ 121 (fol. 61r8–10)
«Colophon of the root text:»
iti śrīmeghasaṃdūtakāvye uttameghaḥ (!) (fol. 61r6)
«Colophon of the commentary text:»
iti śrīpadavākyapramāṇapārāvārapārīṇadhurīṇaśrīmahāmahopādhyāyakolacalamallināthasūriviracitāyāṃ saṃjīvinyāṃ uttarameghaḥ || || (fol. 61r11)
Microfilm Details
Reel No. B 321/2
Date of Filming 13-07-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 45v–46r
Catalogued by BK
Date 27-07-2006
Bibliography